Declension table of anabhyantara

Deva

NeuterSingularDualPlural
Nominativeanabhyantaram anabhyantare anabhyantarāṇi
Vocativeanabhyantara anabhyantare anabhyantarāṇi
Accusativeanabhyantaram anabhyantare anabhyantarāṇi
Instrumentalanabhyantareṇa anabhyantarābhyām anabhyantaraiḥ
Dativeanabhyantarāya anabhyantarābhyām anabhyantarebhyaḥ
Ablativeanabhyantarāt anabhyantarābhyām anabhyantarebhyaḥ
Genitiveanabhyantarasya anabhyantarayoḥ anabhyantarāṇām
Locativeanabhyantare anabhyantarayoḥ anabhyantareṣu

Compound anabhyantara -

Adverb -anabhyantaram -anabhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria