Declension table of anabhijña

Deva

NeuterSingularDualPlural
Nominativeanabhijñam anabhijñe anabhijñāni
Vocativeanabhijña anabhijñe anabhijñāni
Accusativeanabhijñam anabhijñe anabhijñāni
Instrumentalanabhijñena anabhijñābhyām anabhijñaiḥ
Dativeanabhijñāya anabhijñābhyām anabhijñebhyaḥ
Ablativeanabhijñāt anabhijñābhyām anabhijñebhyaḥ
Genitiveanabhijñasya anabhijñayoḥ anabhijñānām
Locativeanabhijñe anabhijñayoḥ anabhijñeṣu

Compound anabhijña -

Adverb -anabhijñam -anabhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria