Declension table of anabhīṣṭa

Deva

NeuterSingularDualPlural
Nominativeanabhīṣṭam anabhīṣṭe anabhīṣṭāni
Vocativeanabhīṣṭa anabhīṣṭe anabhīṣṭāni
Accusativeanabhīṣṭam anabhīṣṭe anabhīṣṭāni
Instrumentalanabhīṣṭena anabhīṣṭābhyām anabhīṣṭaiḥ
Dativeanabhīṣṭāya anabhīṣṭābhyām anabhīṣṭebhyaḥ
Ablativeanabhīṣṭāt anabhīṣṭābhyām anabhīṣṭebhyaḥ
Genitiveanabhīṣṭasya anabhīṣṭayoḥ anabhīṣṭānām
Locativeanabhīṣṭe anabhīṣṭayoḥ anabhīṣṭeṣu

Compound anabhīṣṭa -

Adverb -anabhīṣṭam -anabhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria