Declension table of anabhīṣṭa

Deva

MasculineSingularDualPlural
Nominativeanabhīṣṭaḥ anabhīṣṭau anabhīṣṭāḥ
Vocativeanabhīṣṭa anabhīṣṭau anabhīṣṭāḥ
Accusativeanabhīṣṭam anabhīṣṭau anabhīṣṭān
Instrumentalanabhīṣṭena anabhīṣṭābhyām anabhīṣṭaiḥ anabhīṣṭebhiḥ
Dativeanabhīṣṭāya anabhīṣṭābhyām anabhīṣṭebhyaḥ
Ablativeanabhīṣṭāt anabhīṣṭābhyām anabhīṣṭebhyaḥ
Genitiveanabhīṣṭasya anabhīṣṭayoḥ anabhīṣṭānām
Locativeanabhīṣṭe anabhīṣṭayoḥ anabhīṣṭeṣu

Compound anabhīṣṭa -

Adverb -anabhīṣṭam -anabhīṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria