Declension table of anabhihita

Deva

NeuterSingularDualPlural
Nominativeanabhihitam anabhihite anabhihitāni
Vocativeanabhihita anabhihite anabhihitāni
Accusativeanabhihitam anabhihite anabhihitāni
Instrumentalanabhihitena anabhihitābhyām anabhihitaiḥ
Dativeanabhihitāya anabhihitābhyām anabhihitebhyaḥ
Ablativeanabhihitāt anabhihitābhyām anabhihitebhyaḥ
Genitiveanabhihitasya anabhihitayoḥ anabhihitānām
Locativeanabhihite anabhihitayoḥ anabhihiteṣu

Compound anabhihita -

Adverb -anabhihitam -anabhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria