Declension table of anabhihita

Deva

MasculineSingularDualPlural
Nominativeanabhihitaḥ anabhihitau anabhihitāḥ
Vocativeanabhihita anabhihitau anabhihitāḥ
Accusativeanabhihitam anabhihitau anabhihitān
Instrumentalanabhihitena anabhihitābhyām anabhihitaiḥ anabhihitebhiḥ
Dativeanabhihitāya anabhihitābhyām anabhihitebhyaḥ
Ablativeanabhihitāt anabhihitābhyām anabhihitebhyaḥ
Genitiveanabhihitasya anabhihitayoḥ anabhihitānām
Locativeanabhihite anabhihitayoḥ anabhihiteṣu

Compound anabhihita -

Adverb -anabhihitam -anabhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria