Declension table of anabhidhāna

Deva

NeuterSingularDualPlural
Nominativeanabhidhānam anabhidhāne anabhidhānāni
Vocativeanabhidhāna anabhidhāne anabhidhānāni
Accusativeanabhidhānam anabhidhāne anabhidhānāni
Instrumentalanabhidhānena anabhidhānābhyām anabhidhānaiḥ
Dativeanabhidhānāya anabhidhānābhyām anabhidhānebhyaḥ
Ablativeanabhidhānāt anabhidhānābhyām anabhidhānebhyaḥ
Genitiveanabhidhānasya anabhidhānayoḥ anabhidhānānām
Locativeanabhidhāne anabhidhānayoḥ anabhidhāneṣu

Compound anabhidhāna -

Adverb -anabhidhānam -anabhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria