Declension table of anabhiṣikta

Deva

NeuterSingularDualPlural
Nominativeanabhiṣiktam anabhiṣikte anabhiṣiktāni
Vocativeanabhiṣikta anabhiṣikte anabhiṣiktāni
Accusativeanabhiṣiktam anabhiṣikte anabhiṣiktāni
Instrumentalanabhiṣiktena anabhiṣiktābhyām anabhiṣiktaiḥ
Dativeanabhiṣiktāya anabhiṣiktābhyām anabhiṣiktebhyaḥ
Ablativeanabhiṣiktāt anabhiṣiktābhyām anabhiṣiktebhyaḥ
Genitiveanabhiṣiktasya anabhiṣiktayoḥ anabhiṣiktānām
Locativeanabhiṣikte anabhiṣiktayoḥ anabhiṣikteṣu

Compound anabhiṣikta -

Adverb -anabhiṣiktam -anabhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria