Declension table of anabhiṣikta

Deva

MasculineSingularDualPlural
Nominativeanabhiṣiktaḥ anabhiṣiktau anabhiṣiktāḥ
Vocativeanabhiṣikta anabhiṣiktau anabhiṣiktāḥ
Accusativeanabhiṣiktam anabhiṣiktau anabhiṣiktān
Instrumentalanabhiṣiktena anabhiṣiktābhyām anabhiṣiktaiḥ anabhiṣiktebhiḥ
Dativeanabhiṣiktāya anabhiṣiktābhyām anabhiṣiktebhyaḥ
Ablativeanabhiṣiktāt anabhiṣiktābhyām anabhiṣiktebhyaḥ
Genitiveanabhiṣiktasya anabhiṣiktayoḥ anabhiṣiktānām
Locativeanabhiṣikte anabhiṣiktayoḥ anabhiṣikteṣu

Compound anabhiṣikta -

Adverb -anabhiṣiktam -anabhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria