Declension table of anāśrita

Deva

NeuterSingularDualPlural
Nominativeanāśritam anāśrite anāśritāni
Vocativeanāśrita anāśrite anāśritāni
Accusativeanāśritam anāśrite anāśritāni
Instrumentalanāśritena anāśritābhyām anāśritaiḥ
Dativeanāśritāya anāśritābhyām anāśritebhyaḥ
Ablativeanāśritāt anāśritābhyām anāśritebhyaḥ
Genitiveanāśritasya anāśritayoḥ anāśritānām
Locativeanāśrite anāśritayoḥ anāśriteṣu

Compound anāśrita -

Adverb -anāśritam -anāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria