Declension table of anāśramin

Deva

NeuterSingularDualPlural
Nominativeanāśrami anāśramiṇī anāśramīṇi
Vocativeanāśramin anāśrami anāśramiṇī anāśramīṇi
Accusativeanāśrami anāśramiṇī anāśramīṇi
Instrumentalanāśramiṇā anāśramibhyām anāśramibhiḥ
Dativeanāśramiṇe anāśramibhyām anāśramibhyaḥ
Ablativeanāśramiṇaḥ anāśramibhyām anāśramibhyaḥ
Genitiveanāśramiṇaḥ anāśramiṇoḥ anāśramiṇām
Locativeanāśramiṇi anāśramiṇoḥ anāśramiṣu

Compound anāśrami -

Adverb -anāśrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria