Declension table of anāyattavṛttitā

Deva

FeminineSingularDualPlural
Nominativeanāyattavṛttitā anāyattavṛttite anāyattavṛttitāḥ
Vocativeanāyattavṛttite anāyattavṛttite anāyattavṛttitāḥ
Accusativeanāyattavṛttitām anāyattavṛttite anāyattavṛttitāḥ
Instrumentalanāyattavṛttitayā anāyattavṛttitābhyām anāyattavṛttitābhiḥ
Dativeanāyattavṛttitāyai anāyattavṛttitābhyām anāyattavṛttitābhyaḥ
Ablativeanāyattavṛttitāyāḥ anāyattavṛttitābhyām anāyattavṛttitābhyaḥ
Genitiveanāyattavṛttitāyāḥ anāyattavṛttitayoḥ anāyattavṛttitānām
Locativeanāyattavṛttitāyām anāyattavṛttitayoḥ anāyattavṛttitāsu

Adverb -anāyattavṛttitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria