Declension table of anāyatta

Deva

NeuterSingularDualPlural
Nominativeanāyattam anāyatte anāyattāni
Vocativeanāyatta anāyatte anāyattāni
Accusativeanāyattam anāyatte anāyattāni
Instrumentalanāyattena anāyattābhyām anāyattaiḥ
Dativeanāyattāya anāyattābhyām anāyattebhyaḥ
Ablativeanāyattāt anāyattābhyām anāyattebhyaḥ
Genitiveanāyattasya anāyattayoḥ anāyattānām
Locativeanāyatte anāyattayoḥ anāyatteṣu

Compound anāyatta -

Adverb -anāyattam -anāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria