Declension table of anāyatta

Deva

MasculineSingularDualPlural
Nominativeanāyattaḥ anāyattau anāyattāḥ
Vocativeanāyatta anāyattau anāyattāḥ
Accusativeanāyattam anāyattau anāyattān
Instrumentalanāyattena anāyattābhyām anāyattaiḥ anāyattebhiḥ
Dativeanāyattāya anāyattābhyām anāyattebhyaḥ
Ablativeanāyattāt anāyattābhyām anāyattebhyaḥ
Genitiveanāyattasya anāyattayoḥ anāyattānām
Locativeanāyatte anāyattayoḥ anāyatteṣu

Compound anāyatta -

Adverb -anāyattam -anāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria