Declension table of anāvṛta

Deva

MasculineSingularDualPlural
Nominativeanāvṛtaḥ anāvṛtau anāvṛtāḥ
Vocativeanāvṛta anāvṛtau anāvṛtāḥ
Accusativeanāvṛtam anāvṛtau anāvṛtān
Instrumentalanāvṛtena anāvṛtābhyām anāvṛtaiḥ anāvṛtebhiḥ
Dativeanāvṛtāya anāvṛtābhyām anāvṛtebhyaḥ
Ablativeanāvṛtāt anāvṛtābhyām anāvṛtebhyaḥ
Genitiveanāvṛtasya anāvṛtayoḥ anāvṛtānām
Locativeanāvṛte anāvṛtayoḥ anāvṛteṣu

Compound anāvṛta -

Adverb -anāvṛtam -anāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria