Declension table of anāvṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeanāvṛṣṭiḥ anāvṛṣṭī anāvṛṣṭayaḥ
Vocativeanāvṛṣṭe anāvṛṣṭī anāvṛṣṭayaḥ
Accusativeanāvṛṣṭim anāvṛṣṭī anāvṛṣṭīḥ
Instrumentalanāvṛṣṭyā anāvṛṣṭibhyām anāvṛṣṭibhiḥ
Dativeanāvṛṣṭyai anāvṛṣṭaye anāvṛṣṭibhyām anāvṛṣṭibhyaḥ
Ablativeanāvṛṣṭyāḥ anāvṛṣṭeḥ anāvṛṣṭibhyām anāvṛṣṭibhyaḥ
Genitiveanāvṛṣṭyāḥ anāvṛṣṭeḥ anāvṛṣṭyoḥ anāvṛṣṭīnām
Locativeanāvṛṣṭyām anāvṛṣṭau anāvṛṣṭyoḥ anāvṛṣṭiṣu

Compound anāvṛṣṭi -

Adverb -anāvṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria