Declension table of anātmavāda

Deva

MasculineSingularDualPlural
Nominativeanātmavādaḥ anātmavādau anātmavādāḥ
Vocativeanātmavāda anātmavādau anātmavādāḥ
Accusativeanātmavādam anātmavādau anātmavādān
Instrumentalanātmavādena anātmavādābhyām anātmavādaiḥ anātmavādebhiḥ
Dativeanātmavādāya anātmavādābhyām anātmavādebhyaḥ
Ablativeanātmavādāt anātmavādābhyām anātmavādebhyaḥ
Genitiveanātmavādasya anātmavādayoḥ anātmavādānām
Locativeanātmavāde anātmavādayoḥ anātmavādeṣu

Compound anātmavāda -

Adverb -anātmavādam -anātmavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria