Declension table of anātha

Deva

NeuterSingularDualPlural
Nominativeanātham anāthe anāthāni
Vocativeanātha anāthe anāthāni
Accusativeanātham anāthe anāthāni
Instrumentalanāthena anāthābhyām anāthaiḥ
Dativeanāthāya anāthābhyām anāthebhyaḥ
Ablativeanāthāt anāthābhyām anāthebhyaḥ
Genitiveanāthasya anāthayoḥ anāthānām
Locativeanāthe anāthayoḥ anātheṣu

Compound anātha -

Adverb -anātham -anāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria