Declension table of anāsadita

Deva

MasculineSingularDualPlural
Nominativeanāsaditaḥ anāsaditau anāsaditāḥ
Vocativeanāsadita anāsaditau anāsaditāḥ
Accusativeanāsaditam anāsaditau anāsaditān
Instrumentalanāsaditena anāsaditābhyām anāsaditaiḥ anāsaditebhiḥ
Dativeanāsaditāya anāsaditābhyām anāsaditebhyaḥ
Ablativeanāsaditāt anāsaditābhyām anāsaditebhyaḥ
Genitiveanāsaditasya anāsaditayoḥ anāsaditānām
Locativeanāsadite anāsaditayoḥ anāsaditeṣu

Compound anāsadita -

Adverb -anāsaditam -anāsaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria