Declension table of anārabhya

Deva

NeuterSingularDualPlural
Nominativeanārabhyam anārabhye anārabhyāṇi
Vocativeanārabhya anārabhye anārabhyāṇi
Accusativeanārabhyam anārabhye anārabhyāṇi
Instrumentalanārabhyeṇa anārabhyābhyām anārabhyaiḥ
Dativeanārabhyāya anārabhyābhyām anārabhyebhyaḥ
Ablativeanārabhyāt anārabhyābhyām anārabhyebhyaḥ
Genitiveanārabhyasya anārabhyayoḥ anārabhyāṇām
Locativeanārabhye anārabhyayoḥ anārabhyeṣu

Compound anārabhya -

Adverb -anārabhyam -anārabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria