Declension table of ?anāplutāṅga

Deva

MasculineSingularDualPlural
Nominativeanāplutāṅgaḥ anāplutāṅgau anāplutāṅgāḥ
Vocativeanāplutāṅga anāplutāṅgau anāplutāṅgāḥ
Accusativeanāplutāṅgam anāplutāṅgau anāplutāṅgān
Instrumentalanāplutāṅgena anāplutāṅgābhyām anāplutāṅgaiḥ anāplutāṅgebhiḥ
Dativeanāplutāṅgāya anāplutāṅgābhyām anāplutāṅgebhyaḥ
Ablativeanāplutāṅgāt anāplutāṅgābhyām anāplutāṅgebhyaḥ
Genitiveanāplutāṅgasya anāplutāṅgayoḥ anāplutāṅgānām
Locativeanāplutāṅge anāplutāṅgayoḥ anāplutāṅgeṣu

Compound anāplutāṅga -

Adverb -anāplutāṅgam -anāplutāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria