सुबन्तावली ?अनाप्लुताङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअनाप्लुताङ्गः अनाप्लुताङ्गौ अनाप्लुताङ्गाः
सम्बोधनम्अनाप्लुताङ्ग अनाप्लुताङ्गौ अनाप्लुताङ्गाः
द्वितीयाअनाप्लुताङ्गम् अनाप्लुताङ्गौ अनाप्लुताङ्गान्
तृतीयाअनाप्लुताङ्गेन अनाप्लुताङ्गाभ्याम् अनाप्लुताङ्गैः अनाप्लुताङ्गेभिः
चतुर्थीअनाप्लुताङ्गाय अनाप्लुताङ्गाभ्याम् अनाप्लुताङ्गेभ्यः
पञ्चमीअनाप्लुताङ्गात् अनाप्लुताङ्गाभ्याम् अनाप्लुताङ्गेभ्यः
षष्ठीअनाप्लुताङ्गस्य अनाप्लुताङ्गयोः अनाप्लुताङ्गानाम्
सप्तमीअनाप्लुताङ्गे अनाप्लुताङ्गयोः अनाप्लुताङ्गेषु

समास अनाप्लुताङ्ग

अव्यय ॰अनाप्लुताङ्गम् ॰अनाप्लुताङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria