Declension table of anāmiṣa

Deva

MasculineSingularDualPlural
Nominativeanāmiṣaḥ anāmiṣau anāmiṣāḥ
Vocativeanāmiṣa anāmiṣau anāmiṣāḥ
Accusativeanāmiṣam anāmiṣau anāmiṣān
Instrumentalanāmiṣeṇa anāmiṣābhyām anāmiṣaiḥ anāmiṣebhiḥ
Dativeanāmiṣāya anāmiṣābhyām anāmiṣebhyaḥ
Ablativeanāmiṣāt anāmiṣābhyām anāmiṣebhyaḥ
Genitiveanāmiṣasya anāmiṣayoḥ anāmiṣāṇām
Locativeanāmiṣe anāmiṣayoḥ anāmiṣeṣu

Compound anāmiṣa -

Adverb -anāmiṣam -anāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria