Declension table of anāmaka

Deva

MasculineSingularDualPlural
Nominativeanāmakaḥ anāmakau anāmakāḥ
Vocativeanāmaka anāmakau anāmakāḥ
Accusativeanāmakam anāmakau anāmakān
Instrumentalanāmakena anāmakābhyām anāmakaiḥ anāmakebhiḥ
Dativeanāmakāya anāmakābhyām anāmakebhyaḥ
Ablativeanāmakāt anāmakābhyām anāmakebhyaḥ
Genitiveanāmakasya anāmakayoḥ anāmakānām
Locativeanāmake anāmakayoḥ anāmakeṣu

Compound anāmaka -

Adverb -anāmakam -anāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria