Declension table of anāhatacakra

Deva

NeuterSingularDualPlural
Nominativeanāhatacakram anāhatacakre anāhatacakrāṇi
Vocativeanāhatacakra anāhatacakre anāhatacakrāṇi
Accusativeanāhatacakram anāhatacakre anāhatacakrāṇi
Instrumentalanāhatacakreṇa anāhatacakrābhyām anāhatacakraiḥ
Dativeanāhatacakrāya anāhatacakrābhyām anāhatacakrebhyaḥ
Ablativeanāhatacakrāt anāhatacakrābhyām anāhatacakrebhyaḥ
Genitiveanāhatacakrasya anāhatacakrayoḥ anāhatacakrāṇām
Locativeanāhatacakre anāhatacakrayoḥ anāhatacakreṣu

Compound anāhatacakra -

Adverb -anāhatacakram -anāhatacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria