Declension table of anāhata

Deva

NeuterSingularDualPlural
Nominativeanāhatam anāhate anāhatāni
Vocativeanāhata anāhate anāhatāni
Accusativeanāhatam anāhate anāhatāni
Instrumentalanāhatena anāhatābhyām anāhataiḥ
Dativeanāhatāya anāhatābhyām anāhatebhyaḥ
Ablativeanāhatāt anāhatābhyām anāhatebhyaḥ
Genitiveanāhatasya anāhatayoḥ anāhatānām
Locativeanāhate anāhatayoḥ anāhateṣu

Compound anāhata -

Adverb -anāhatam -anāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria