Declension table of anāhata

Deva

MasculineSingularDualPlural
Nominativeanāhataḥ anāhatau anāhatāḥ
Vocativeanāhata anāhatau anāhatāḥ
Accusativeanāhatam anāhatau anāhatān
Instrumentalanāhatena anāhatābhyām anāhataiḥ anāhatebhiḥ
Dativeanāhatāya anāhatābhyām anāhatebhyaḥ
Ablativeanāhatāt anāhatābhyām anāhatebhyaḥ
Genitiveanāhatasya anāhatayoḥ anāhatānām
Locativeanāhate anāhatayoḥ anāhateṣu

Compound anāhata -

Adverb -anāhatam -anāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria