Declension table of anāgatavidhātṛ

Deva

NeuterSingularDualPlural
Nominativeanāgatavidhātṛ anāgatavidhātṛṇī anāgatavidhātṝṇi
Vocativeanāgatavidhātṛ anāgatavidhātṛṇī anāgatavidhātṝṇi
Accusativeanāgatavidhātṛ anāgatavidhātṛṇī anāgatavidhātṝṇi
Instrumentalanāgatavidhātṛṇā anāgatavidhātṛbhyām anāgatavidhātṛbhiḥ
Dativeanāgatavidhātṛṇe anāgatavidhātṛbhyām anāgatavidhātṛbhyaḥ
Ablativeanāgatavidhātṛṇaḥ anāgatavidhātṛbhyām anāgatavidhātṛbhyaḥ
Genitiveanāgatavidhātṛṇaḥ anāgatavidhātṛṇoḥ anāgatavidhātṝṇām
Locativeanāgatavidhātṛṇi anāgatavidhātṛṇoḥ anāgatavidhātṛṣu

Compound anāgatavidhātṛ -

Adverb -anāgatavidhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria