Declension table of anāgatavat

Deva

MasculineSingularDualPlural
Nominativeanāgatavān anāgatavantau anāgatavantaḥ
Vocativeanāgatavan anāgatavantau anāgatavantaḥ
Accusativeanāgatavantam anāgatavantau anāgatavataḥ
Instrumentalanāgatavatā anāgatavadbhyām anāgatavadbhiḥ
Dativeanāgatavate anāgatavadbhyām anāgatavadbhyaḥ
Ablativeanāgatavataḥ anāgatavadbhyām anāgatavadbhyaḥ
Genitiveanāgatavataḥ anāgatavatoḥ anāgatavatām
Locativeanāgatavati anāgatavatoḥ anāgatavatsu

Compound anāgatavat -

Adverb -anāgatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria