Declension table of anāgatavaṃśadeśanā

Deva

FeminineSingularDualPlural
Nominativeanāgatavaṃśadeśanā anāgatavaṃśadeśane anāgatavaṃśadeśanāḥ
Vocativeanāgatavaṃśadeśane anāgatavaṃśadeśane anāgatavaṃśadeśanāḥ
Accusativeanāgatavaṃśadeśanām anāgatavaṃśadeśane anāgatavaṃśadeśanāḥ
Instrumentalanāgatavaṃśadeśanayā anāgatavaṃśadeśanābhyām anāgatavaṃśadeśanābhiḥ
Dativeanāgatavaṃśadeśanāyai anāgatavaṃśadeśanābhyām anāgatavaṃśadeśanābhyaḥ
Ablativeanāgatavaṃśadeśanāyāḥ anāgatavaṃśadeśanābhyām anāgatavaṃśadeśanābhyaḥ
Genitiveanāgatavaṃśadeśanāyāḥ anāgatavaṃśadeśanayoḥ anāgatavaṃśadeśanānām
Locativeanāgatavaṃśadeśanāyām anāgatavaṃśadeśanayoḥ anāgatavaṃśadeśanāsu

Adverb -anāgatavaṃśadeśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria