Declension table of anāgatavaṃśa

Deva

MasculineSingularDualPlural
Nominativeanāgatavaṃśaḥ anāgatavaṃśau anāgatavaṃśāḥ
Vocativeanāgatavaṃśa anāgatavaṃśau anāgatavaṃśāḥ
Accusativeanāgatavaṃśam anāgatavaṃśau anāgatavaṃśān
Instrumentalanāgatavaṃśena anāgatavaṃśābhyām anāgatavaṃśaiḥ anāgatavaṃśebhiḥ
Dativeanāgatavaṃśāya anāgatavaṃśābhyām anāgatavaṃśebhyaḥ
Ablativeanāgatavaṃśāt anāgatavaṃśābhyām anāgatavaṃśebhyaḥ
Genitiveanāgatavaṃśasya anāgatavaṃśayoḥ anāgatavaṃśānām
Locativeanāgatavaṃśe anāgatavaṃśayoḥ anāgatavaṃśeṣu

Compound anāgatavaṃśa -

Adverb -anāgatavaṃśam -anāgatavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria