Declension table of anāgata

Deva

NeuterSingularDualPlural
Nominativeanāgatam anāgate anāgatāni
Vocativeanāgata anāgate anāgatāni
Accusativeanāgatam anāgate anāgatāni
Instrumentalanāgatena anāgatābhyām anāgataiḥ
Dativeanāgatāya anāgatābhyām anāgatebhyaḥ
Ablativeanāgatāt anāgatābhyām anāgatebhyaḥ
Genitiveanāgatasya anāgatayoḥ anāgatānām
Locativeanāgate anāgatayoḥ anāgateṣu

Compound anāgata -

Adverb -anāgatam -anāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria