Declension table of anāgata

Deva

MasculineSingularDualPlural
Nominativeanāgataḥ anāgatau anāgatāḥ
Vocativeanāgata anāgatau anāgatāḥ
Accusativeanāgatam anāgatau anāgatān
Instrumentalanāgatena anāgatābhyām anāgataiḥ anāgatebhiḥ
Dativeanāgatāya anāgatābhyām anāgatebhyaḥ
Ablativeanāgatāt anāgatābhyām anāgatebhyaḥ
Genitiveanāgatasya anāgatayoḥ anāgatānām
Locativeanāgate anāgatayoḥ anāgateṣu

Compound anāgata -

Adverb -anāgatam -anāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria