Declension table of anāgastva

Deva

NeuterSingularDualPlural
Nominativeanāgastvam anāgastve anāgastvāni
Vocativeanāgastva anāgastve anāgastvāni
Accusativeanāgastvam anāgastve anāgastvāni
Instrumentalanāgastvena anāgastvābhyām anāgastvaiḥ
Dativeanāgastvāya anāgastvābhyām anāgastvebhyaḥ
Ablativeanāgastvāt anāgastvābhyām anāgastvebhyaḥ
Genitiveanāgastvasya anāgastvayoḥ anāgastvānām
Locativeanāgastve anāgastvayoḥ anāgastveṣu

Compound anāgastva -

Adverb -anāgastvam -anāgastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria