Declension table of anāgacchat

Deva

NeuterSingularDualPlural
Nominativeanāgacchat anāgacchantī anāgacchatī anāgacchanti
Vocativeanāgacchat anāgacchantī anāgacchatī anāgacchanti
Accusativeanāgacchat anāgacchantī anāgacchatī anāgacchanti
Instrumentalanāgacchatā anāgacchadbhyām anāgacchadbhiḥ
Dativeanāgacchate anāgacchadbhyām anāgacchadbhyaḥ
Ablativeanāgacchataḥ anāgacchadbhyām anāgacchadbhyaḥ
Genitiveanāgacchataḥ anāgacchatoḥ anāgacchatām
Locativeanāgacchati anāgacchatoḥ anāgacchatsu

Adverb -anāgacchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria