Declension table of anāgacchat

Deva

MasculineSingularDualPlural
Nominativeanāgacchan anāgacchantau anāgacchantaḥ
Vocativeanāgacchan anāgacchantau anāgacchantaḥ
Accusativeanāgacchantam anāgacchantau anāgacchataḥ
Instrumentalanāgacchatā anāgacchadbhyām anāgacchadbhiḥ
Dativeanāgacchate anāgacchadbhyām anāgacchadbhyaḥ
Ablativeanāgacchataḥ anāgacchadbhyām anāgacchadbhyaḥ
Genitiveanāgacchataḥ anāgacchatoḥ anāgacchatām
Locativeanāgacchati anāgacchatoḥ anāgacchatsu

Compound anāgacchat -

Adverb -anāgacchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria