Declension table of anādyanta

Deva

NeuterSingularDualPlural
Nominativeanādyantam anādyante anādyantāni
Vocativeanādyanta anādyante anādyantāni
Accusativeanādyantam anādyante anādyantāni
Instrumentalanādyantena anādyantābhyām anādyantaiḥ
Dativeanādyantāya anādyantābhyām anādyantebhyaḥ
Ablativeanādyantāt anādyantābhyām anādyantebhyaḥ
Genitiveanādyantasya anādyantayoḥ anādyantānām
Locativeanādyante anādyantayoḥ anādyanteṣu

Compound anādyanta -

Adverb -anādyantam -anādyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria