सुबन्तावली अनाद्यनन्त

Roma

पुमान्एकद्विबहु
प्रथमाअनाद्यनन्तः अनाद्यनन्तौ अनाद्यनन्ताः
सम्बोधनम्अनाद्यनन्त अनाद्यनन्तौ अनाद्यनन्ताः
द्वितीयाअनाद्यनन्तम् अनाद्यनन्तौ अनाद्यनन्तान्
तृतीयाअनाद्यनन्तेन अनाद्यनन्ताभ्याम् अनाद्यनन्तैः
चतुर्थीअनाद्यनन्ताय अनाद्यनन्ताभ्याम् अनाद्यनन्तेभ्यः
पञ्चमीअनाद्यनन्तात् अनाद्यनन्ताभ्याम् अनाद्यनन्तेभ्यः
षष्ठीअनाद्यनन्तस्य अनाद्यनन्तयोः अनाद्यनन्तानाम्
सप्तमीअनाद्यनन्ते अनाद्यनन्तयोः अनाद्यनन्तेषु

समास अनाद्यनन्त

अव्यय ॰अनाद्यनन्तम् ॰अनाद्यनन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria