Declension table of ?anādyananta

Deva

MasculineSingularDualPlural
Nominativeanādyanantaḥ anādyanantau anādyanantāḥ
Vocativeanādyananta anādyanantau anādyanantāḥ
Accusativeanādyanantam anādyanantau anādyanantān
Instrumentalanādyanantena anādyanantābhyām anādyanantaiḥ anādyanantebhiḥ
Dativeanādyanantāya anādyanantābhyām anādyanantebhyaḥ
Ablativeanādyanantāt anādyanantābhyām anādyanantebhyaḥ
Genitiveanādyanantasya anādyanantayoḥ anādyanantānām
Locativeanādyanante anādyanantayoḥ anādyananteṣu

Compound anādyananta -

Adverb -anādyanantam -anādyanantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria