Declension table of anādinidhana

Deva

NeuterSingularDualPlural
Nominativeanādinidhanam anādinidhane anādinidhanāni
Vocativeanādinidhana anādinidhane anādinidhanāni
Accusativeanādinidhanam anādinidhane anādinidhanāni
Instrumentalanādinidhanena anādinidhanābhyām anādinidhanaiḥ
Dativeanādinidhanāya anādinidhanābhyām anādinidhanebhyaḥ
Ablativeanādinidhanāt anādinidhanābhyām anādinidhanebhyaḥ
Genitiveanādinidhanasya anādinidhanayoḥ anādinidhanānām
Locativeanādinidhane anādinidhanayoḥ anādinidhaneṣu

Compound anādinidhana -

Adverb -anādinidhanam -anādinidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria