Declension table of anādinidhana

Deva

MasculineSingularDualPlural
Nominativeanādinidhanaḥ anādinidhanau anādinidhanāḥ
Vocativeanādinidhana anādinidhanau anādinidhanāḥ
Accusativeanādinidhanam anādinidhanau anādinidhanān
Instrumentalanādinidhanena anādinidhanābhyām anādinidhanaiḥ anādinidhanebhiḥ
Dativeanādinidhanāya anādinidhanābhyām anādinidhanebhyaḥ
Ablativeanādinidhanāt anādinidhanābhyām anādinidhanebhyaḥ
Genitiveanādinidhanasya anādinidhanayoḥ anādinidhanānām
Locativeanādinidhane anādinidhanayoḥ anādinidhaneṣu

Compound anādinidhana -

Adverb -anādinidhanam -anādinidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria