Declension table of anādṛtya

Deva

NeuterSingularDualPlural
Nominativeanādṛtyam anādṛtye anādṛtyāni
Vocativeanādṛtya anādṛtye anādṛtyāni
Accusativeanādṛtyam anādṛtye anādṛtyāni
Instrumentalanādṛtyena anādṛtyābhyām anādṛtyaiḥ
Dativeanādṛtyāya anādṛtyābhyām anādṛtyebhyaḥ
Ablativeanādṛtyāt anādṛtyābhyām anādṛtyebhyaḥ
Genitiveanādṛtyasya anādṛtyayoḥ anādṛtyānām
Locativeanādṛtye anādṛtyayoḥ anādṛtyeṣu

Compound anādṛtya -

Adverb -anādṛtyam -anādṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria