Declension table of anādṛtya

Deva

MasculineSingularDualPlural
Nominativeanādṛtyaḥ anādṛtyau anādṛtyāḥ
Vocativeanādṛtya anādṛtyau anādṛtyāḥ
Accusativeanādṛtyam anādṛtyau anādṛtyān
Instrumentalanādṛtyena anādṛtyābhyām anādṛtyaiḥ anādṛtyebhiḥ
Dativeanādṛtyāya anādṛtyābhyām anādṛtyebhyaḥ
Ablativeanādṛtyāt anādṛtyābhyām anādṛtyebhyaḥ
Genitiveanādṛtyasya anādṛtyayoḥ anādṛtyānām
Locativeanādṛtye anādṛtyayoḥ anādṛtyeṣu

Compound anādṛtya -

Adverb -anādṛtyam -anādṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria