सुबन्तावली ?अनाढ्यम्भविष्णु

Roma

पुमान्एकद्विबहु
प्रथमाअनाढ्यम्भविष्णुः अनाढ्यम्भविष्णू अनाढ्यम्भविष्णवः
सम्बोधनम्अनाढ्यम्भविष्णो अनाढ्यम्भविष्णू अनाढ्यम्भविष्णवः
द्वितीयाअनाढ्यम्भविष्णुम् अनाढ्यम्भविष्णू अनाढ्यम्भविष्णून्
तृतीयाअनाढ्यम्भविष्णुना अनाढ्यम्भविष्णुभ्याम् अनाढ्यम्भविष्णुभिः
चतुर्थीअनाढ्यम्भविष्णवे अनाढ्यम्भविष्णुभ्याम् अनाढ्यम्भविष्णुभ्यः
पञ्चमीअनाढ्यम्भविष्णोः अनाढ्यम्भविष्णुभ्याम् अनाढ्यम्भविष्णुभ्यः
षष्ठीअनाढ्यम्भविष्णोः अनाढ्यम्भविष्ण्वोः अनाढ्यम्भविष्णूनाम्
सप्तमीअनाढ्यम्भविष्णौ अनाढ्यम्भविष्ण्वोः अनाढ्यम्भविष्णुषु

समास अनाढ्यम्भविष्णु

अव्यय ॰अनाढ्यम्भविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria