Declension table of ?anāḍhyambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativeanāḍhyambhaviṣṇuḥ anāḍhyambhaviṣṇū anāḍhyambhaviṣṇavaḥ
Vocativeanāḍhyambhaviṣṇo anāḍhyambhaviṣṇū anāḍhyambhaviṣṇavaḥ
Accusativeanāḍhyambhaviṣṇum anāḍhyambhaviṣṇū anāḍhyambhaviṣṇūn
Instrumentalanāḍhyambhaviṣṇunā anāḍhyambhaviṣṇubhyām anāḍhyambhaviṣṇubhiḥ
Dativeanāḍhyambhaviṣṇave anāḍhyambhaviṣṇubhyām anāḍhyambhaviṣṇubhyaḥ
Ablativeanāḍhyambhaviṣṇoḥ anāḍhyambhaviṣṇubhyām anāḍhyambhaviṣṇubhyaḥ
Genitiveanāḍhyambhaviṣṇoḥ anāḍhyambhaviṣṇvoḥ anāḍhyambhaviṣṇūnām
Locativeanāḍhyambhaviṣṇau anāḍhyambhaviṣṇvoḥ anāḍhyambhaviṣṇuṣu

Compound anāḍhyambhaviṣṇu -

Adverb -anāḍhyambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria