Declension table of anaṣṭa

Deva

NeuterSingularDualPlural
Nominativeanaṣṭam anaṣṭe anaṣṭāni
Vocativeanaṣṭa anaṣṭe anaṣṭāni
Accusativeanaṣṭam anaṣṭe anaṣṭāni
Instrumentalanaṣṭena anaṣṭābhyām anaṣṭaiḥ
Dativeanaṣṭāya anaṣṭābhyām anaṣṭebhyaḥ
Ablativeanaṣṭāt anaṣṭābhyām anaṣṭebhyaḥ
Genitiveanaṣṭasya anaṣṭayoḥ anaṣṭānām
Locativeanaṣṭe anaṣṭayoḥ anaṣṭeṣu

Compound anaṣṭa -

Adverb -anaṣṭam -anaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria