Declension table of anṛśaṃsya

Deva

NeuterSingularDualPlural
Nominativeanṛśaṃsyam anṛśaṃsye anṛśaṃsyāni
Vocativeanṛśaṃsya anṛśaṃsye anṛśaṃsyāni
Accusativeanṛśaṃsyam anṛśaṃsye anṛśaṃsyāni
Instrumentalanṛśaṃsyena anṛśaṃsyābhyām anṛśaṃsyaiḥ
Dativeanṛśaṃsyāya anṛśaṃsyābhyām anṛśaṃsyebhyaḥ
Ablativeanṛśaṃsyāt anṛśaṃsyābhyām anṛśaṃsyebhyaḥ
Genitiveanṛśaṃsyasya anṛśaṃsyayoḥ anṛśaṃsyānām
Locativeanṛśaṃsye anṛśaṃsyayoḥ anṛśaṃsyeṣu

Compound anṛśaṃsya -

Adverb -anṛśaṃsyam -anṛśaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria