Declension table of anṛśaṃsa

Deva

MasculineSingularDualPlural
Nominativeanṛśaṃsaḥ anṛśaṃsau anṛśaṃsāḥ
Vocativeanṛśaṃsa anṛśaṃsau anṛśaṃsāḥ
Accusativeanṛśaṃsam anṛśaṃsau anṛśaṃsān
Instrumentalanṛśaṃsena anṛśaṃsābhyām anṛśaṃsaiḥ anṛśaṃsebhiḥ
Dativeanṛśaṃsāya anṛśaṃsābhyām anṛśaṃsebhyaḥ
Ablativeanṛśaṃsāt anṛśaṃsābhyām anṛśaṃsebhyaḥ
Genitiveanṛśaṃsasya anṛśaṃsayoḥ anṛśaṃsānām
Locativeanṛśaṃse anṛśaṃsayoḥ anṛśaṃseṣu

Compound anṛśaṃsa -

Adverb -anṛśaṃsam -anṛśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria