Declension table of amūla

Deva

NeuterSingularDualPlural
Nominativeamūlam amūle amūlāni
Vocativeamūla amūle amūlāni
Accusativeamūlam amūle amūlāni
Instrumentalamūlena amūlābhyām amūlaiḥ
Dativeamūlāya amūlābhyām amūlebhyaḥ
Ablativeamūlāt amūlābhyām amūlebhyaḥ
Genitiveamūlasya amūlayoḥ amūlānām
Locativeamūle amūlayoḥ amūleṣu

Compound amūla -

Adverb -amūlam -amūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria