सुबन्तावली अमोघवज्र

Roma

पुमान्एकद्विबहु
प्रथमाअमोघवज्रः अमोघवज्रौ अमोघवज्राः
सम्बोधनम्अमोघवज्र अमोघवज्रौ अमोघवज्राः
द्वितीयाअमोघवज्रम् अमोघवज्रौ अमोघवज्रान्
तृतीयाअमोघवज्रेण अमोघवज्राभ्याम् अमोघवज्रैः अमोघवज्रेभिः
चतुर्थीअमोघवज्राय अमोघवज्राभ्याम् अमोघवज्रेभ्यः
पञ्चमीअमोघवज्रात् अमोघवज्राभ्याम् अमोघवज्रेभ्यः
षष्ठीअमोघवज्रस्य अमोघवज्रयोः अमोघवज्राणाम्
सप्तमीअमोघवज्रे अमोघवज्रयोः अमोघवज्रेषु

समास अमोघवज्र

अव्यय ॰अमोघवज्रम् ॰अमोघवज्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria